Skip to main content

खण्ड ३ सेढाई जात संस्कार , कर्मकाण्ड खण्ड ७,खण्ड ८.......क्रमश

कर्मकाण्ड........क्रमश
खण्ड ७
।। भूमि पूजन प्रकरण ।। सूत्र र संकेत भूमिमा बिउ मात्र होइन संस्कार का लागि षटकर्म गर्नु ।
१) षट्कर्म उपयुक्त प्रतिनिधिहरूलाई पूजा स्थानमा बसालेर पहिले षट्कर्म अर्थात १) पवित्रीकरण, २) आचमन, ३) शिखावन्दन, ४) प्राणायाम, ५) न्यास र ६) पृथ्वी पूजन ।
२) संकल्प —...... नामाहं पृथिवीमातुः ऋणं अपाकत्र्तुं तां प्रतिस्वकत्र्तव्यं स्मत्र्तुं अस्याः निकृष्टसंस्कारनिस्सारणार्थं श्रेष्ठसंस्कारस्थापनार्थञ्च देवपूजनपूर्वकं सपरिजनाः श्रद्धापूर्वकं भूमिपूजनं वयं करिष्यामहे ।
३) सामान्य पूजा उपचार संकल्प पछि व्यवस्था अनुसार देवपूजन स्वस्तिवाचन आदि कार्य गराउनु पर्दछ ।
४) भूमि अभिषिंचन ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः । पुनन्तु विश्वा भूतानि, जातवेदः पुनीहि मा । १९.३९ ॐ पुनाति ते परिस्रुत ىस ोम ىूस र्यस्य दुहिता । वारेणा शश्वता तना १९.४ ॐ पवित्रे स्थो वैष्णव्यौ सवितुर्वः, प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तस्य ते पवित्रपते, पवित्रपूतस्य, यत्कामः पुने तच्छकेयम् ।। १.१२, ४.४ ॐ पवित्रेण पुनीहि मा, शुक्रेण देव दीद्यत् । अग्ने कृत्वा क्रतूँ१रनु ।। १९.४० ॐ पवमानः सो अद्य नः, पवित्रेण विचर्षणि । यः पोता स पुनातु मा ।। १९.४२
५) प्राण प्रतिष्ठा एवं पूजन प्राणवान्तेजस्वितायुक्त
ॐ मही द्यौः पृथिवी च नऽ, इमं यज्ञं मिमिक्षताम् । पिपृतां नो भरीमभिः ।। तत्पश्चात्गन्धाक्षत, पुष्प, धूप, दीप, नैवेद्यादिले पृथ्वीको पूजन गर्नु पर्दछ ।
ॐ गन्धाक्षतं, पुष्पाणि, धूपं, दीपं, नैवेद्यं समर्पयामि ।। ॐ श्री पृथिव्यै नमः । पूजन पश्चात दुबै हात्जोडेर निम्नलिखित मन्त्र  बोल्दै पृथ्वी मातालाई नमस्कार गर्नु पर्दछ ।
ॐ शेषमूध्र्निस्थितां रम्यां, नानासुखविधायिनीम् । विश्वधात्रीं महाभागां, विश्वस्य जननीं पराम् ।। यज्ञभागं प्रतीक्षस्व, सुखार्थं प्रणमाम्यहम् । तवोपरि करिष्यामि, मंडपं सुमनोहरम् ।। क्षन्तव्यं च त्वया देवि, सानुकूला मखे भव । निर्विघ्नं मम कर्मेदं, यथा स्यात्वं तथा कुरु ।। गा.गु.प.
६) मांगलिक द्रव्य स्थापना
कर्मका दुई भाग छन्। १) खन्ति (खन्ने उपकरण) को पूजन एवं उत्खनन् र (२) द्रव्य स्थापना ।
ॐ शिवो नामासि स्वधितिस्ते पिता, नमस्ते अस्तु मा मा हि ىस ीः । निवत्र्तयाम्यायुषेऽत्राद्याय, प्रजननाय रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ।। ३.६३
ॐ हिरण्यगर्भः समवत्र्तताग्रे, भूतस्य जातः पतिरेकऽआसीत् । स दाधार पृथिवीं द्यामुतेमां, कस्मै देवाय हविषा विधेम् ।। २३.१ अन्तमा आवश्यक उद्बोधन्,आरती पूर्णाहुति आदि कर्म सम्पन्न गर्नु पर्दछ ।
कर्मकाण्ड ....क्रमश


।। गृह प्रवेश वास्तु शान्ति प्रयोग ।।
ॐ वास्तोष्पते प्रतिजानीहि अस्मान्, स्वावेशो अनमिवो भवा नः । यत्वेमहेततन्नो जुषस्व, शत्रो भव द्विपदे ं चतुष्पदे ।। ऋ. ७.५४.१ ॐ भूर्भुवः स्वः वास्तुपुरुषाय नमः । आवाहयामि, स्थापयामि, ध्यायामि । गन्धाक्षतं पुष्पाणि, धूपं दीपं, नैवेद्यं समर्पयामि । ततो नमस्कारं करोमि ॐ विशन्तु भूतले नागाः, लोकपालश्च सर्वत । मण्डलेऽ त्रावतिष्ठन्तु, हायुर्बलकराः सदा ।। वास्तुपुरुष देवेश ! सर्वविघ्न विदारण । शान्तिं कुरुं सुखं देहि, यज्ञेऽस्मिन्मम सर्वदा ।।
।। विशेषाहुतिः ।।
१. ॐ वास्तोष्पते प्रतिजानीहि अस्मान् स्वावेशो अनमीवो भवा नः । यत्वे महे प्रतितन्नो जुषस्व, शत्रो भव द्विपदे शं चतुष्पदे स्वाहा । इदं वास्तोष्पतये इदं न मम ।। ऋ. ७.५४.१ २. ॐ वास्तोष्पते प्रतरणो न एधि, गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव, पुत्रान् प्रतिनो जुषस्व स्वाहा । इदं वास्तोष्पतये इदं न मम ।। ऋ. ७.५४.२ ३. ॐ वास्तोष्पते शग्मया संसदा, ते सक्षीमहि रण्वया गातुमत्या । पाहि क्षेम उत योगे वरं नो, यूयं पात स्वस्तिभिः सदा नः स्वाहा ।। इदं वास्तोष्पतये इदं न मम ।। ऋ. ७.५४.३ ४. ॐ अमीवहा वास्तोष्पते, विश्वा रूपाण्याविशन् । सखा सुशेव एधि नः स्वाहा ।। इदं वास्तोष्पतये इदं न मम ।। ऋ. ७.५५.१ ५. ॐ वास्तोष्पते धु्रवा स्थूणां, सत्रं सोम्यानाम् । द्रप्सो भेत्ता पुरां शश्वतीनाम्, इन्द्रो मुनीनां सखा स्वाहा । इदं वास्तोष्पतये इदं न मम । ऋ. ८.१७.१४ तत्पश्चात्पूर्णाहुति, वसोर्धारा, आरती आदि क्रम सम्पन्न गर्दै कार्यक्रम पूरा गर्नु पर्दछ ।
।। प्राणप्रतिष्ठा प्रकरण ।। सूत्र संकेत
ॐ आपोहिष्ठा मयोभुवः, ता न ऽ ऊर्जे दधातन । महेरणाय चक्षसे ।। ॐ यो वः शितमो रसः, तस्य भाजयतेह नः । उशतीरिव मातरः ।। ॐ तस्माऽअरंगमय वो, यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ।।११.५०५२, ३६.१४१६ ३. दशविधस्नान
ॐ प्राणमाहुर्मातरिश्वानं, वातो ह प्राण उच्यते । प्राणे ह भूतं भव्यं च, प्राणे सर्वं प्रतिष्ठितम् । अथर्व. ११.४.१५ ॐ आं ह्रीं क्रों यं रं लं वं शं, षं सं हं लं क्षं हं सः । अस्या गायत्री देवीप्रतिमायाः, प्राणा इह प्राणाः ।। ॐ आं ह्रीं क्रों यं रं लं वं शं, षं सं हं लं क्षं हं सः अस्याः प्रतिमायाः जीव इह स्थितः । ॐ आं ह्रीं क्रों यं रं लं वं शं, षं सं हं लं क्षं हं सः । अस्याः प्रतिमायाः सर्वेन्द्रियाणि, वाङ् मनस्त्वक चक्षुः श्रोत्रजिह्वा, घ्राणपाणिपादपायूपस्थानि, इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा ।।
अन्य प्राण प्रतिष्ठा विधि ः
ॐ ब्रम्हा मूध्र्नि । सशिखायां विष्णुः । रूद्रो ललाटे । भ्रुवोर्मध्ये परमात्मा । चक्षुषोः चन्द्रादित्यौ । कणयोः शुक्रबृहस्पती । नासिकयोः वायुदैवतम् । दन्तपंक्तौ अश्विनौ । उभे सन्ध्ये ओष्ठयोः । मुखे अग्निः । जिह्वायां सरस्वती । ग्रीवायां तु बृहस्पतिः । स्तनयोः वसिष्ठः । बाह्वोः मरूतः । हृदये पर्जन्यः । आकाशम् उदरे । नाभौ अन्तरिक्षम् । कट्योः इन्द्राग्नि । विश्वेदेवा जान्वोः । जङ्घायां कौशिकः । पादयोः पृथिवी । वनस्पतयोंऽगुलीषु । ऋषयो रोम सु । नखेषु मुहूर्ताः । अस्थि ग्रहाः । असृङ्मांसयो? ऋतवः । संवत्सरो वै निमिषे । अहोरात्रं त्वादित्यश्चन्द्रमा देवता तत्पश्चात्हात जोडेर मन्त्र  बोल्नु पर्दछ । ॐ प्रवरां दिव्यां गायत्रीं सहस्रनेत्रां शरणमहं प्रपद्मे । ॐ तत्सवितुर्वरेण्याय नमः । ॐ तत्पूर्वजयाय नमः । ॐ तत्प्रातरादित्याय नमः । ॐ तत्प्रातरादित्यप्रतिष्ठायै नमः । गा.गु.पु.
ॐ अस्यै प्राणाः प्रतिष्ठन्तु, अस्यै प्राणाः क्षरन्तु च । अस्यै देवत्वमर्चायै मामहेति च कश्चन ।। प्रति.म.पृ.३५२
शोभा श्रृंगार ॐ त्वं मातः सवितुर्वरेण्यमतुलं, भर्गः सुसेव्यः सदा, यो बुद्धीर्नितरां प्रचोदयति नः, सत्कर्मसु प्राणदः । तद्रूपां विमलां द्विजातिभिरूपा, स्यां मातरं मानसे, ध्यात्वा त्वां कुरु शं ममापि जगतां, सम्प्रार्थयेऽहंमुदा ।। गा.गु.प.
नमस्कार
ॐ नमस्ते देवि गायत्री ! सावित्रि त्रिपदेऽक्षरे । अजरे अमरे मातः, त्राहि मां भवसागरात् ।। नमस्ते सूर्यसंकाशे, सूर्यसावित्रिकेऽमले । ब्रह्माविद्ये महाविद्ये, वेदमातर्नमोऽस्तु ते ।। अनन्त कोटी ब्रह्मााण्डव्यापिनी ब्रह्माचारिणी । नित्यानन्दे महामाये, परेशानि नमोऽस्तु ते ।। गा.गु.प.
समापन यसपछि जयघोष गरेर प्राणप्रतिष्ठा सम्पन्न गर्नु पर्दछ ।

Comments

Popular Posts

Labels

Send a message

Name

Email *

Message *