Skip to main content

Posts

Showing posts from September, 2017

श्रीमद्भगवद्गीता:संग्रह अनुगीता इति वाक्यार्थः गीतार्थ संग्रह r

।। अनुगीता ।। source : google ज्सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः । केशवार्जुनयोः का नु कथा समभवद्द्विज ।। १।। व्कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् । तस्यां सभायां रम्यायां विजहार मुदा युतः ।। २।। ततः कं चित्सभोद्देशं स्वर्गोद्देश समं नृप । यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ ।। ३।। ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः । निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ।। ४।। विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते । माहात्म्यं देवकी मातस्तच्च ते रूपमैश्वरम् ।। ५।। यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् । तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः ।। ६।। मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो । भवांश्च द्वारकां गन्ता नचिरादिव माधव ।। ७।। एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत । परिष्वज्य महातेजा वचनं वदतां वरः ।। ८।। श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् । धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् ।। ९।। अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम् । नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव ।। १०।। स हि धर्मः सुपर्

Popular Posts

Labels

Send a message

Name

Email *

Message *