source :google
।। अवधूत गीता ।।
अथ प्रथमोऽध्यायः ।।
ईश्वरानुग्रहादेव
पुंसामद्वैतवासना ।
महद्भयपरित्राणाद्विप्राणामुपजायते
।। १।।
येनेदं पूरितं
सर्वमात्मनैवाअत्मनात्मनि ।
निराकारं कथं वन्दे
ह्यभिन्नं शिवमव्ययम् ।। २।।
पञ्चभूतात्मकं विश्वं
मरीचिजलसन्निभम् ।
कस्याप्यहो
नमस्कुर्यामहमेको निरञ्जनः ।। ३।।
आत्मैव केवलं सर्वं
भेदाभेदो न विद्यते ।
अस्ति नास्ति कथं
ब्रूयां विस्मयः प्रतिभाति मे ।। ४।।
वेदान्तसारसर्वस्वं
ज्ञानं विज्ञानमेव च ।
अहमात्मा निराकारः
सर्वव्यापी स्वभावतः ।। ५।।
यो वै सर्वात्मको देवो
निष्कलो गगनोपमः ।
स्वभावनिर्मलः शुद्धः
स एवायं न संशयः ।। ६।।
अहमेवाव्ययोऽनन्तः
शुद्धविज्ञानविग्रहः ।
सुखं दुःखं न जानामि
कथं कस्यापि वर्तते ।। ७।।
न मानसं कर्म शुभाशुभं
मे
न कायिकं कर्म शुभाशुभं मे ।
न वाचिकं कर्म
शुभाशुभं मे
ज्ञानामृतं शुद्धमतीन्द्रियोऽहम् ।। ८।।
मनो वै गगनाकारं मनो
वै सर्वतोमुखम् ।
मनोऽतीतं मनः सर्वं न
मनः परमार्थतः ।। ९।।
अहमेकमिदं सर्वं
व्योमातीतं निरन्तरम् ।
पश्यामि कथमात्मानं
प्रत्यक्षं वा तिरोहितम् ।। १०।।
त्वमेवमेकं हि कथं न
बुध्यसे
समं हि सर्वेषु विमृष्टमव्ययम् ।
सदोदितोऽसि
त्वमखण्डितः प्रभो
दिवा च नक्तं च कथं हि मन्यसे ।। ११।।
आत्मानं सततं विद्धि
सर्वत्रैकं निरन्तरम् ।
अहं ध्याता परं
ध्येयमखण्डं खण्ड्यते कथम् ।। १२।।
न जातो न मृतोऽसि त्वं
न ते देहः कदाचन ।
सर्वं ब्रह्मेति
विख्यातं ब्रवीति बहुधा श्रुतिः ।। १३।।
स बाह्याभ्यन्तरोऽसि
त्वं शिवः सर्वत्र सर्वदा ।
इतस्ततः कथं भ्रान्तः
प्रधावसि पिशाचवत् ।। १४।।
संयोगश्च वियोगश्च
वर्तते न च ते न मे ।
न त्वं नाहं जगन्नेदं
सर्वमात्मैव केवलम् ।। १५।।
शब्दादिपञ्चकस्यास्य
नैवासि त्वं न ते पुनः ।
त्वमेव परमं तत्त्वमतः
किं परितप्यसे ।। १६।।
जन्म मृत्युर्न ते
चित्तं बन्धमोक्षौ शुभाशुभौ ।
कथं रोदिषि रे वत्स
नामरूपं न ते न मे ।। १७।।
अहो चित्त कथं
भ्रान्तः प्रधावसि पिशाचवत् ।
अभिन्नं पश्य चात्मानं
रागत्यागात्सुखी भव ।। १८।।
त्वमेव तत्त्वं हि
विकारवर्जितं
निष्कम्पमेकं हि विमोक्षविग्रहम् ।
न ते च रागो ह्यथवा
विरागः
कथं हि सन्तप्यसि कामकामतः ।। १९।।
वदन्ति श्रुतयः सर्वाः
निर्गुणं शुद्धमव्ययम् ।
अशरीरं समं तत्त्वं
तन्मां विद्धि न संशयः ।। २०।।
साकारमनृतं विद्धि
निराकारं निरन्तरम् ।
एतत्तत्त्वोपदेशेन न
पुनर्भवसम्भवः ।। २१।।
एकमेव समं तत्त्वं
वदन्ति हि विपश्चितः ।
रागत्यागात्पुनश्चित्तमेकानेकं
न विद्यते ।। २२।।
अनात्मरूपं च कथं समाधि-
रात्मस्वरूपं च कथं समाधिः ।
अस्तीति नास्तीति कथं
समाधि-
र्मोक्षस्वरूपं यदि सर्वमेकम् ।। २३।।
विशुद्धोऽसि समं
तत्त्वं विदेहस्त्वमजोऽव्ययः ।
जानामीह न
जानामीत्यात्मानं मन्यसे कथम् ।। २४।।
तत्त्वमस्यादिवाक्येन
स्वात्मा हि प्रतिपादितः ।
नेति नेति
श्रुतिर्ब्रूयादनृतं पाञ्चभौतिकम् ।। २५।।
आत्मन्येवात्मना सर्वं
त्वया पूर्णं निरन्तरम् ।
ध्याता ध्यानं न ते
चित्तं निर्लज्जं ध्यायते कथम् ।। २६।।
शिवं न जानामि कथं
वदामि
शिवं न जानामि कथं भजामि ।
अहं
शिवश्चेत्परमार्थथतत्त्वं
समस्वरूपं गगनोपमं च ।। २७।।
नाहं तत्त्वं समं
तत्त्वं कल्पनाहेतुवर्जितम् ।
ग्राह्यग्राहकनिर्मुक्तं
स्वसंवेद्यं कथं भवेत् ।। २८।।
अनन्तरूपं न हि वस्तु
किंचि-
त्तत्त्वस्वरूपं न हि वस्तु किंचित् ।
आत्मैकरूपं
परमार्थतत्त्वं
न हिंसको वापि न चाप्यहिंसा ।। २९।।
विशुद्धोऽसि समं
तत्त्वं विदेहमजमव्ययम् ।
विभ्रमं कथमात्मार्थे
विभ्रान्तोऽहं कथं पुनः ।। ३०।।
घटे भिन्ने घटाकाशं
सुलीनं भेदवर्जितम् ।
शिवेन मनसा शुद्धो न
भेदः प्रतिभाति मे ।। ३१।।
न घटो न घटाकाशो न
जीवो न जीवविग्रहः ।
केवलं ब्रह्म संविद्धि
वेद्यवेदकवर्जितम् ।। ३२।।
सर्वत्र सर्वदा
सर्वमात्मानं सततं ध्रुवम् ।
सर्वं शून्यमशून्यं च
तन्मां विद्धि न संशयः ।। ३३।।
वेदा न लोका न सुरा न
यज्ञा
वर्णाश्रमो नैव कुलं न जातिः ।
न धूममार्गो न च
दीप्तिमार्गो
ब्रह्मैकरूपं परमार्थतत्त्वम् ।। ३४।।
व्याप्यव्यापकनिर्मुक्तः
त्वमेकः सफलं यदि ।
प्रत्यक्षं चापरोक्षं
च ह्यात्मानं मन्यसे कथम् ।। ३५।।
अद्वैतं केचिदिच्छन्ति
द्वैतमिच्छन्ति चापरे ।
समं तत्त्वं न
विन्दन्ति द्वैताद्वैतविवर्जितम् ।। ३६।।
श्वेतादिवर्णरहितं
शब्दादिगुणवर्जितम् ।
कथयन्ति कथं तत्त्वं
मनोवाचामगोचरम् ।। ३७।।
यदाऽनृतमिदं सर्वं
देहादिगगनोपमम् ।
तदा हि ब्रह्म
संवेत्ति न ते द्वैतपरम्परा ।। ३८।।
परेण सहजात्मापि
ह्यभिन्नः प्रतिभाति मे ।
व्योमाकारं तथैवैकं
ध्याता ध्यानं कथं भवेत् ।। ३९।।
यत्करोमि यदश्नामि
यज्जुहोमि ददामि यत् ।
एतत्सर्वं न मे
किंचिद्विशुद्धोऽहमजोऽव्ययः ।। ४०।।
सर्वं जगद्विद्धि
निराकृतीदं
सर्वं जगद्विद्धि विकारहीनम् ।
सर्वं जगद्विद्धि
विशुद्धदेहं
सर्वं जगद्विद्धि शिवैकरूपम् ।। ४१।।
तत्त्वं त्वं न हि
सन्देहः किं जानाम्यथवा पुनः ।
असंवेद्यं
स्वसंवेद्यमात्मानं मन्यसे कथम् ।। ४२।।
मायाऽमाया कथं तात
छायाऽछाया न विद्यते ।
तत्त्वमेकमिदं सर्वं
व्योमाकारं निरञ्जनम् ।। ४३।।
आदिमध्यान्तमुक्तोऽहं
न बद्धोऽहं कदाचन ।
स्वभावनिर्मलः शुद्ध
इति मे निश्चिता मतिः ।। ४४।।
महदादि जगत्सर्वं न
किंचित्प्रतिभाति मे ।
ब्रह्मैव केवलं सर्वं
कथं वर्णाश्रमस्थितिः ।। ४५।।
जानामि सर्वथा
सर्वमहमेको निरन्तरम् ।
निरालम्बमशून्यं च
शून्यं व्योमादिपञ्चकम् ।। ४६।।
न षण्ढो न पुमान्न
स्त्री न बोधो नैव कल्पना ।
सानन्दो वा
निरानन्दमात्मानं मन्यसे कथम् ।। ४७।।
षडङ्गयोगान्न तु नैव
शुद्धं
मनोविनाशान्न तु नैव शुद्धम् ।
गुरूपदेशान्न तु नैव
शुद्धं
स्वयं च तत्त्वं स्वयमेव बुद्धम् ।। ४८।।
न हि पञ्चात्मको देहो
विदेहो वर्तते न हि ।
आत्मैव केवलं सर्वं
तुरीयं च त्रयं कथम् ।। ४९।।
न बद्धो नैव मुक्तोऽहं
न चाहं ब्रह्मणः पृथक् ।
न कर्ता न च भोक्ताहं
व्याप्यव्यापकवर्जितः ।। ५०।।
यथा जलं जले न्यस्तं
सलिलं भेदवर्जितम् ।
प्रकृतिं पुरुषं
तद्वदभिन्नं प्रतिभाति मे ।। ५१।।
यदि नाम न मुक्तोऽसि न
बद्धोऽसि कदाचन ।
साकारं च
निराकारमात्मानं मन्यसे कथम् ।। ५२।।
जानामि ते परं रूपं
प्रत्यक्षं गगनोपमम् ।
यथा परं हि रूपं
यन्मरीचिजलसन्निभम् ।। ५३।।
न गुरुर्नोपदेशश्च न
चोपाधिर्न मे क्रिया ।
विदेहं गगनं विद्धि
विशुद्धोऽहं स्वभावतः ।। ५४।।
विशुद्धोऽस्य शरीरोऽसि
न ते चित्तं परात्परम् ।
अहं चात्मा परं
तत्त्वमिति वक्तुं न लज्जसे ।। ५५।।
कथं रोदिषि रे चित्त
ह्यात्मैवात्मात्मना भव ।
पिब वत्स
कलातीतमद्वैतं परमामृतम् ।। ५६।।
नैव बोधो न चाबोधो न
बोधाबोध एव च ।
यस्येदृशः सदा बोधः स
बोधो नान्यथा भवेत् ।। ५७।।
ज्ञानं न तर्को न
समाधियोगो
न देशकालौ न गुरूपदेशः ।
स्वभावसंवित्तरहं च
तत्त्व-
माकाशकल्पं सहजं ध्रुवं च ।। ५८।।
न जातोऽहं मृतो वापि न
मे कर्म शुभाशुभम् ।
विशुद्धं निर्गुणं
ब्रह्म बन्धो मुक्तिः कथं मम ।। ५९।।
यदि सर्वगतो देवः
स्थिरः पूर्णो निरन्तरः ।
अन्तरं हि न पश्यामि स
बाह्याभ्यन्तरः कथम् ।। ६०।।
स्फुरत्येव
जगत्कृत्स्नमखण्डितनिरन्तरम् ।
अहो मायामहामोहो
द्वैताद्वैतविकल्पना ।। ६१।।
साकारं च निराकारं
नेति नेतीति सर्वदा ।
भेदाभेदविनिर्मुक्तो
वर्तते केवलः शिवः ।। ६२।।
न ते च माता च पिता च
बन्धुः
न ते च पत्नी न सुतश्च मित्रम् ।
न पक्षपाती न
विपक्षपातः
कथं हि संतप्तिरियं हि चित्ते ।। ६३।।
दिवा नक्तं न ते
चित्तं उदयास्तमयौ न हि ।
विदेहस्य शरीरत्वं
कल्पयन्ति कथं बुधाः ।। ६४।।
नाविभक्तं विभक्तं च न
हि दुःखसुखादि च ।
न हि सर्वमसर्वं च
विद्धि चात्मानमव्ययम् ।। ६५।।
नाहं कर्ता न भोक्ता च
न मे कर्म पुराऽधुना ।
न मे देहो विदेहो वा
निर्ममेति ममेति किम् ।। ६६।।
न मे रागादिको दोषो
दुःखं देहादिकं न मे ।
आत्मानं विद्धि मामेकं
विशालं गगनोपमम् ।। ६७।।
सखे मनः किं
बहुजल्पितेन
सखे मनः सर्वमिदं वितर्क्यम् ।
यत्सारभूतं कथितं मया
ते
त्वमेव तत्त्वं गगनोपमोऽसि ।। ६८।।
येन केनापि भावेन यत्र
कुत्र मृता अपि ।
योगिनस्तत्र लीयन्ते
घटाकाशमिवाम्बरे ।। ६९।।
तीर्थे चान्त्यजगेहे
वा नष्टस्मृतिरपि त्यजन् ।
समकाले तनुं मुक्तः
कैवल्यव्यापको भवेत् ।। ७०।।
धर्मार्थकाममोक्षांश्च
द्विपदादिचराचरम् ।
मन्यन्ते योगिनः सर्वं
मरीचिजलसन्निभम् ।। ७१।।
अतीतानागतं कर्म
वर्तमानं तथैव च ।
न करोमि न भुञ्जामि
इति मे निश्चला मतिः ।। ७२।।
शून्यागारे समरसपूत-
स्तिष्ठन्नेकः सुखमवधूतः ।
चरति हि
नग्नस्त्यक्त्वा गर्वं
विन्दति केवलमात्मनि सर्वम् ।। ७३।।
त्रितयतुरीयं नहि नहि
यत्र
विन्दति केवलमात्मनि तत्र ।
धर्माधर्मौ नहि नहि
यत्र
बद्धो मुक्तः कथमिह तत्र ।। ७४।।
विन्दति विन्दति नहि
नहि मन्त्रं
छन्दोलक्षणं नहि नहि तन्त्रम् ।
समरसमग्नो भावितपूतः
प्रलपितमेतत्परमवधूतः ।। ७५।।
सर्वशून्यमशून्यं च
सत्यासत्यं न विद्यते ।
स्वभावभावतः प्रोक्तं
शास्त्रसंवित्तिपूर्वकम् ।। ७६।।
इति प्रथमोऽध्यायः ।।
१
।। अथ द्वितीयोऽध्यायः ।।
।। अथ द्वितीयोऽध्यायः ।।
बालस्य वा विषयभोगरतस्य
वापि
मूर्खस्य सेवकजनस्य गृहस्थितस्य
.
एतद्गुरोः किमपि नैव
न चिन्तनीयं
रत्नं कथं त्यजति
कोऽप्यशुचौ प्रविष्टम् ।। १।।
नैवात्र काव्यगुण एव
तु चिन्तनीयो
ग्राह्यः परं गुणवता
खलु सार एव .
सिन्दूरचित्ररहिता भुवि रूपशून्या
पारं न किं
नयति नौरिह गन्तुकामान्
।। २।।
प्रयत्नेन विना येन
निश्चलेन चलाचलम् .
ग्रस्तं स्वभावतः शान्तं
चैतन्यं गगनोपमम् ।। ३।।
अयत्नाछालयेद्यस्तु एकमेव चराचरम् .
सर्वगं तत्कथं भिन्नमद्वैतं
वर्तते मम ।। ४।।
अहमेव परं यस्मात्सारात्सारतरं शिवम् .
गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम्
।। ५।।
सर्वावयवनिर्मुक्तं तथाहं त्रिदशार्चितम्
.
संपूर्णत्वान्न गृह्णामि विभागं
त्रिदशादिकम् ।। ६।।
प्रमादेन न सन्देहः
किं करिष्यामि वृत्तिमान्
.
उत्पद्यन्ते विलीयन्ते बुद्बुदाश्च
यथा जले ।। ७।।
महदादीनि भूतानि समाप्यैवं
सदैव हि .
मृदुद्रव्येषु तीक्ष्णेषु गुडेषु
कटुकेषु च ।। ८।।
कटुत्वं चैव शैत्यत्वं
मृदुत्वं च यथा
जले
.
प्रकृतिः पुरुषस्तद्वदभिन्नं प्रतिभाति
मे ।। ९।।
सर्वाख्यारहितं यद्यत्सूक्ष्मात्सूक्ष्मतरं परम् .
मनोबुद्धीन्द्रियातीतमकलङ्कं जगत्पतिम् ।। १०।।
ईदृशं सहजं यत्र
अहं तत्र कथं
भवेत्
.
त्वमेव हि कथं
तत्र कथं तत्र
चराचरम् ।। ११।।
गगनोपमं तु यत्प्रोक्तं
तदेव गगनोपमम् .
चैतन्यं दोषहीनं च सर्वज्ञं
पूर्णमेव च ।। १२।।
पृथिव्यां चरितं नैव
मारुतेन च वाहितम् .
वरिणा पिहितं नैव
तेजोमध्ये व्यवस्थितम् ।। १३।।
आकाशं तेन संव्याप्तं
न तद्व्याप्तं च केनचित् .
स बाह्याभ्यन्तरं तिष्ठत्यवच्छिन्नं
निरन्तरम् ।। १४।।
सूक्ष्मत्वात्तददृश्यत्वान्निर्गुणत्वाच्च योगिभिः .
आलम्बनादि यत्प्रोक्तं क्रमादालम्बनं
भवेत् ।। १५।।
सतताऽभ्यासयुक्तस्तु निरालम्बो यदा
भवेत्
.
तल्लयाल्लीयते नान्तर्गुणदोषविवर्जितः ।। १६।।
विषविश्वस्य रौद्रस्य मोहमूर्च्छाप्रदस्य
च
.
एकमेव विनाशाय ह्यमोघं
सहजामृतम् ।। १७।।
भावगम्यं निराकारं साकारं
दृष्टिगोचरम्
.
भावाभावविनिर्मुक्तमन्तरालं तदुच्यते ।। १८।।
बाह्यभावं भवेद्विश्वमन्तः प्रकृतिरुच्यते
.
अन्तरादन्तरं ज्ञेयं नारिकेलफलाम्बुवत्
।। १९।।
भ्रान्तिज्ञानं स्थितं बाह्यं
सम्यग्ज्ञानं च मध्यगम् .
मध्यान्मध्यतरं ज्ञेयं नारिकेलफलाम्बुवत्
।। २०।।
पौर्णमास्यां यथा चन्द्र
एक एवातिनिर्मलः .
तेन तत्सदृशं पश्येद्द्विधादृष्टिर्विपर्ययः ।। २१।।
अनेनैव प्रकारेण बुद्धिभेदो
न सर्वगः .
दाता च धीरतामेति
गीयते नामकोटिभिः ।। २२।।
गुरुप्रज्ञाप्रसादेन मूर्खो वा
यदि पण्डितः .
यस्तु संबुध्यते तत्त्वं
विरक्तो भवसागरात् ।। २३।।
रागद्वेषविनिर्मुक्तः सर्वभूतहिते रतः .
दृढबोधश्च धीरश्च स गच्छेत्परमं
पदम् ।। २४।।
घटे भिन्ने घटाकाश
आकाशे लीयते यथा .
देहाभावे तथा योगी
स्वरूपे परमात्मनि ।। २५।।
उक्तेयं कर्मयुक्तानां मतिर्यान्तेऽपि
सा गतिः .
न चोक्ता योगयुक्तानां
मतिर्यान्तेऽपि सा गतिः
।। २६।।
या गतिः कर्मयुक्तानां
सा च वागिन्द्रियाद्वदेत्
.
योगिनां या गतिः
क्वापि ह्यकथ्या भवतोर्जिता
।। २७।।
एवं ज्ञात्वा त्वमुं
मार्गं योगिनां नैव
कल्पितम्
.
विकल्पवर्जनं तेषां स्वयं
सिद्धिः प्रवर्तते ।। २८।।
तीर्थे वान्त्यजगेहे वा
यत्र कुत्र मृतोऽपि
वा
.
न योगी पश्यते
गर्भं परे ब्रह्मणि
लीयते ।। २९।।
सहजमजमचिन्त्यं यस्तु पश्येत्स्वरूपं
घटति यदि यथेष्टं
लिप्यते नैव दोषैः .
सकृदपि तदभावात्कर्म किंचिन्नकुर्यात्
तदपि न च विबद्धः
संयमी वा तपस्वी
।। ३०।।
निरामयं निष्प्रतिमं निराकृतिं
निराश्रयं निर्वपुषं निराशिषम् .
निर्द्वन्द्वनिर्मोहमलुप्तशक्तिकं
तमीशमात्मानमुपैति शाश्वतम् ।। ३१।।
वेदो न दीक्षा
न च मुण्डनक्रिया
गुरुर्न शिष्यो न च यन्त्रसम्पदः
.
मुद्रादिकं चापि न यत्र
भासते
तमीशमात्मानमुपैति शाश्वतम् ।। ३२।।
न शाम्भवं शाक्तिकमानवं
न वा
पिण्डं च रूपं
च पदादिकं न वा .
आरम्भनिष्पत्तिघटादिकं च नो
तमीशमात्मानमुपैति शाश्वतम् ।। ३३।।
यस्य स्वरूपात्सचराचरं जग-
दुत्पद्यते
तिष्ठति लीयतेऽपि वा .
पयोविकारादिव फेनबुद्बुदा-
स्तमीशमात्मानमुपैति शाश्वतम् ।। ३४।।
नासानिरोधो न च दृष्टिरासनं
बोधोऽप्यबोधोऽपि न यत्र
भासते
.
नाडीप्रचारोऽपि न यत्र
किञ्चि-
त्तमीशमात्मानमुपैति शाश्वतम् ।। ३५।।
नानात्वमेकत्वमुभत्वमन्यता
अणुत्वदीर्घत्वमहत्त्वशून्यता
.
मानत्वमेयत्वसमत्ववर्जितं
तमीशमात्मानमुपैति शाश्वतम् ।। ३६।।
सुसंयमी वा यदि
वा न संयमी
सुसंग्रही वा यदि
वा न संग्रही .
निष्कर्मको वा यदि
वा सकर्मक-
स्तमीशमात्मानमुपैति शाश्वतम् ।। ३७।।
मनो न बुद्धिर्न
शरीरमिन्द्रियं
तन्मात्रभूतानि न भूतपञ्चकम्
.
अहंकृतिश्चापि वियत्स्वरूपकं
तमीशमात्मानमुपैति शाश्वतम् ।। ३८।।
विधौ निरोधे परमात्मतां
गते
न योगिनश्चेतसि भेदवर्जिते
.
शौचं न वाशौचमलिङ्गभावना
सर्वं विधेयं यदि
वा निषिध्यते ।। ३९।।
मनो वचो यत्र
न शक्तमीरितुं
नूनं कथं तत्र
गुरूपदेशता
.
इमां कथामुक्तवतो गुरोस्त-
द्युक्तस्य तत्त्वं हि
समं प्रकाशते ।। ४०।।
इति द्वितीयोऽध्यायः ।।
२।।अथ तृतीयोऽध्यायः ।।
२।।अथ तृतीयोऽध्यायः ।।
गुणविगुणविभागो वर्तते नैव
किञ्चित्
रतिविरतिविहीनं निर्मलं निष्प्रपञ्चम्
.
गुणविगुणविहीनं व्यापकं विश्वरूपं
कथमहमिह वन्दे व्योमरूपं
शिवं वै ।। १।।
श्वेतादिवर्णरहितो नियतं शिवश्च
कार्यं हि कारणमिदं
हि परं शिवश्च .
एवं विकल्परहितोऽहमलं शिवश्च
स्वात्मानमात्मनि सुमित्र कथं
नमामि ।। २।।
निर्मूलमूलरहितो हि सदोदितोऽहं
निर्धूमधूमरहितो
हि सदोदितोऽहम् .
निर्दीपदीपरहितो हि सदोदितोऽहं
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ३।।
निष्कामकाममिह नाम कथं
वदामि
निःसङ्गसङ्गमिह नाम कथं
वदामि
.
निःसारसाररहितं च कथं
वदामि
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ४।।
अद्वैतरूपमखिलं हि कथं
वदामि
द्वैतस्वरूपमखिलं हि कथं
वदामि
.
नित्यं त्वनित्यमखिलं हि
कथं वदामि
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ५।।
स्थूलं हि नो
नहि कृशं न गतागतं
हि
आद्यन्तमध्यरहितं न परापरं
हि
.
सत्यं वदामि खलु
वै परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ६।।
संविद्धि सर्वकरणानि नभोनिभानि
संविद्धि सर्वविषयांश्च नभोनिभांश्च
.
संविद्धि चैकममलं न हि
बन्धमुक्तं
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ७।।
दुर्बोधबोधगहनो न भवामि
तात
दुर्लक्ष्यलक्ष्यगहनो न भवामि
तात
.
आसन्नरूपगहनो न भवामि
तात
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ८।।
निष्कर्मदहनो ज्वलनो भवामि
निर्दुःखदुःखदहनो ज्वलनो भवामि .
निर्देहदेहदहनो ज्वलनो भवामि
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ९।।
निष्पापपापदहनो हि हुताशनोऽहं
निर्धर्मधर्मदहनो हि हुताशनोऽहम्
.
निर्बन्धबन्धदहनो हि हुताशनोऽहं
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। १०।।
निर्भावभावरहितो न भवामि
वत्स
निर्योगयोगरहितो न भवामि
वत्स
.
निश्चित्तचित्तरहितो न भवामि
वत्स
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ११।।
निर्मोहमोहपदवीति न मे
विकल्पो
निःशोकशोकपदवीति न मे
विकल्पः .
निर्लोभलोभपदवीति न मे
विकल्पो
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। १२।।
संसारसन्ततिलता न च मे
कदाचित्
सन्तोषसन्ततिसुखो न च मे
कदाचित्
.
अज्ञानबन्धनमिदं न च मे
कदाचित्
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। १३।।
संसारसन्ततिरजो न च मे
विकारः
सन्तापसन्ततितमो न च मे
विकारः
.
सत्त्वं स्वधर्मजनकं न च मे
विकारो
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। १४।।
सन्तापदुःखजनको न विधिः
कदाचित्
सन्तापयोगजनितं न मनः
कदाचित्
.
यस्मादहङ्कृतिरियं न च मे
कदाचित्
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। १५।।
निष्कम्पकम्पनिधनं न विकल्पकल्पं
स्वप्नप्रबोधनिधनं न हिताहितं
हि
.
निःसारसारनिधनं न चराचरं
हि
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। १६।।
नो वेद्यवेदकमिदं न च हेतुतर्क्यं
वाचामगोचरमिदं न मनो
न बुद्धिः .
एवं कथं हि
भवतः कथयामि तत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। १७।।
निर्भिन्नभिन्नरहितं परमार्थतत्त्व-
मन्तर्बहिर्न हि कथं
परमार्थतत्त्वम्
.
प्राक्सम्भवं न च रतं
नहि वस्तु किञ्चित्
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। १८।।
रागादिदोषरहितं त्वहमेव तत्त्वं
दैवादिदोषरहितं त्वहमेव तत्त्वम् .
संसारशोकरहितं त्वहमेव तत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। १९।।
स्थानत्रयं यदि च नेति
कथं तुरीयं
कालत्रयं यदि च नेति
कथं दिशश्च .
शान्तं पदं हि
परमं परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। २०।।
दीर्घो लघुः पुनरितीह
नमे विभागो
विस्तारसंकटमितीह न मे
विभागः
.
कोणं हि वर्तुलमितीह
न मे विभागो
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। २१।।
मातापितादि तनयादि न मे
कदाचित्
जातं मृतं न च मनो
न च मे
कदाचित्
.
निर्व्याकुलं स्थिरमिदं परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। २२।।
शुद्धं विशुद्धमविचारमनन्तरूपं
निर्लेपलेपमविचारमनन्तरूपम्
.
निष्खण्डखण्डमविचारमनन्तरूपं
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। २३।।
ब्रह्मादयः सुरगणाः कथमत्र
सन्ति
स्वर्गादयो वसतयः कथमत्र
सन्ति
.
यद्येकरूपममलं परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। २४।।
निर्नेति नेति विमलो
हि कथं वदामि
निःशेषशेषविमलो हि कथं
वदामि
.
निर्लिङ्गलिङ्गविमलो हि कथं
वदामि
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। २५।।
निष्कर्मकर्मपरमं सततं करोमि
निःसङ्गसङ्गरहितं परमं विनोदम् .
निर्देहदेहरहितं सततं विनोदं
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। २६।।
मायाप्रपञ्चरचना न च मे
विकारः
.
कौटिल्यदम्भरचना न च मे
विकारः
.
सत्यानृतेति रचना न च मे
विकारो
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। २७।।
सन्ध्यादिकालरहितं न च मे
वियोगो-
ह्यन्तः प्रबोधरहितं बधिरो
न मूकः .
एवं विकल्परहितं न च भावशुद्धं
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। २८।।
निर्नाथनाथरहितं हि निराकुलं
वै
निश्चित्तचित्तविगतं हि निराकुलं
वै
.
संविद्धि सर्वविगतं हि
निराकुअलं वै
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। २९।।
कान्तारमन्दिरमिदं हि कथं
वदामि
संसिद्धसंशयमिदं हि कथं
वदामि
.
एवं निरन्तरसमं हि
निराकुलं वै
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ३०।।
निर्जीवजीवरहितं सततं विभाति
निर्बीजबीजरहितं सततं विभाति .
निर्वाणबन्धरहितं सततं विभाति
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ३१।।
सम्भूतिवर्जितमिदं सततं विभाति
संसारवर्जितमिदं सततं विभाति .
संहारवर्जितमिअदं सततं विभाति
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ३२।।
उल्लेखमात्रमपि ते न च नामरूपं
निर्भिन्नभिन्नमपि ते न हि
वस्तु किञ्चित् .
निर्लज्जमानस करोषि कथं
विषादं
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ३३।।
किं नाम रोदिषि
सखे न जरा
न मृत्युः
किं नाम रोदिषि
सखे न च जन्म
दुःखम्
.
किं नाम रोदिषि
सखे न च ते
विकारो
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ३४।।
किं नाम रोदिषि
सखे न च ते
स्वरूपं
किं नाम रोदिषि
सखे न च ते
विरूपम्
.
किं नाम रोदिषि
सखे न च ते
वयांसि
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ३५।।
किं नाम रोदिषि
सखे न च ते
वयांसि
किं नाम रोदिषि
सखे न च ते
मनांसि
.
किं नाम रोदिषि
सखे न तवेन्द्रियाणि
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ३६।।
किं नाम रोदिषि
सखे न च तेऽस्ति
कामः
किं नाम रोदिषि
सखे न च ते
प्रलोभः
.
किं नाम रोदिषि
सखे न च ते
विमोहो
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ३७।।
ऐश्वर्यमिच्छसि कथं न च ते
धनानि
ऐश्वर्यमिच्छसि कथं न च ते
हि पत्नी .
ऐश्वर्यमिच्छसि कथं न च ते
ममेति
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ३८।।
लिङ्गप्रपञ्चजनुषी न च ते
न मे च
निर्लज्जमानसमिदं च विभाति
भिन्नम्
.
निर्भेदभेदरहितं न च ते
न मे च
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ३९।।
नो वाणुमात्रमपि ते
हि विरागरूपं
नो वाणुमात्रमपि ते
हि सरागरूपम् .
नो वाणुमात्रमपि ते
हि सकामरूपं
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ४०।।
ध्याता न ते
हि हृदये न च ते
समाधि-
र्ध्यानं न ते
हि हृदये न बहिः
प्रदेशः
.
ध्येयं न चेति
हृदये न हि
वस्तु कालो
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ४१।।
यत्सारभूतमखिलं कथितं मया
ते
न त्वं न मे
न महतो न गुरुर्न
न शिष्यः .
स्वच्छन्दरूपसहजं परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम्
।। ४२।।
कथमिह परमार्थं तत्त्वमानन्दरूपं
कथमिह परमार्थं नैवमानन्दरूपम्
.
कथमिह परमार्थं ज्ञानविज्ञानरूपं
यदि परमहमेकं वर्तते
व्योमरूपम् ।। ४३।।
दहनपवनहीनं विद्धि विज्ञानमेक-
मवनिजलविहीनं विद्धि विज्ञानरूपम्
.
समगमनविहीनं विद्धि विज्ञानमेकं
गगनमिव विशालं विद्धि
विज्ञानमेकम् ।। ४४।।
न शून्यरूपं न विशून्यरूपं
न शुद्धरूपं न विशुद्धरूपम्
.
रूपं विरूपं न भवामि
किञ्चित्
स्वरूपरूपं परमार्थतत्त्वम् ।। ४५।।
मुञ्च मुञ्च हि
संसारं त्यागं मुञ्च
हि सर्वथा .
त्यागात्यागविषं शुद्धममृतं सहजं
ध्रुवम् ।। ४६।।
इति तृतीयोऽध्यायः ।। ३।।
अथ चतुर्थोऽध्यायः ।।
नावाहनं नैव विसर्जनं
वा
पुष्पाणि पत्राणि कथं
भवन्ति
.
ध्यानानि मन्त्राणि कथं
भवन्ति
समासमं चैव शिवार्चनं
च ।। १।।
न केवलं बन्धविबन्धमुक्तो
न केवलं शुद्धविशुद्धमुक्तः
.
न केवलं योगवियोगमुक्तः
स वै विमुक्तो
गगनोपमोऽहम् ।। २।।
सञ्जायते सर्वमिदं हि
तथ्यं
सञ्जायते सर्वमिदं वितथ्यम् .
एवं विकल्पो मम
नैव जातः
स्वरूपनिर्वाणमनामयोऽहम् ।। ३।।
न साञ्जनं चैव
निरञ्जनं वा
न चान्तरं वापि
निरन्तरं वा .
अन्तर्विभन्नं न हि
मे विभाति
स्वरूपनिर्वाणमनामयोऽहम् ।। ४।।
अबोधबोधो मम नैव
जातो
बोधस्वरूपं मम नैव
जातम्
.
निर्बोधबोधं च कथं
वदामि
स्वरूपनिर्वाणमनामयोऽहम् ।। ५।।
न धर्मयुक्तो न च पापयुक्तो
न बन्धयुक्तो न च मोक्षयुक्तः
.
युक्तं त्वयुक्तं न च मे
विभाति
स्वरूपनिर्वाणमनामयोऽहम् ।। ६।।
परापरं वा न च मे
कदाचित्
मध्यस्थभावो हि न चारिमित्रम्
.
हिताहितं चापि कथं
वदामि
स्वरूपनिर्वाणमनामयोऽहम् ।। ७।।
नोपासको नैवमुपास्यरूपं
न चोपदेशो न च मे
क्रिया च .
संवित्स्वरूपं च कथं
वदामि
स्वरूपनिर्वाणमनामयोऽहम् ।। ८।।
नो व्यापकं व्याप्यमिहास्ति
किञ्चित्
न चालयं वापि
निरालयं वा .
अशून्यशून्यं च कथं
वदामि
स्वरूपनिर्वाणमनामयोऽहम् ।। ९।।
न ग्राहको ग्राह्यकमेव
किञ्चित्
न कारणं वा
मम नैव कार्यम् .
अचिन्त्यचिन्त्यं च कथं
वदामि
स्वरूपनिर्वाणमनामयोऽहम् ।। १०।।
न भेदकं वापि
न चैव भेद्यं
न वेदकं वा
मम नैव वेद्यम् .
गतागतं तात कथं
वदामि
स्वरूपनिर्वाणमनामयोऽहम् ।। ११।।
न चास्ति देहो
न च मे
विदेहो
बुद्दिर्मनो मे न हि
चेन्द्रियाणि .
रागो विरागश्च कथं
वदामि
स्वरूपनिर्वाणमनामयोऽहम् ।। १२।।
उल्लेखमात्रं न हि
भिन्नमुच्चै-
रुल्लेखमात्रं न तिरोहितं
वै
.
समासमं मित्र कथं
वदामि
स्वरूपनिर्वाणमनामयोऽहम् ।। १३।।
जितेन्द्रियोऽहं त्वजितेन्द्रियो वा
न संयमो मे
नियमो न जातः .
जयाजयौ मित्र कथं
वदामि
स्वरूपनिर्वाणमनामयोऽहम् ।। १४।।
अमूर्तमूर्तिर्न च मे
कदाचि-
दाद्यन्तमध्यं न च मे
कदाचित्
.
बलाबलं मित्र कथं
वदामि
स्वरूपनिर्वाणमनामयोऽहम् ।। १५।।
मृतामृतं वापि विषाविषं
च
सञ्जायते तात न मे
कदाचित्
.
अशुद्धशुद्धं च कथं
वदामि
स्वरूपनिर्वाणमनामयोऽहम् ।। १६।।
स्वप्नः प्रबोधो न च योगमुद्रा
नक्तं दिवा वापि
न मे कदाचित् .
अतुर्यतुर्यं च कथं
वदामि
स्वरूपनिर्वाणमनामयोऽहम् ।। १७।।
संविद्धि मां सर्वविसर्वमुक्तं
माया विमाया न च मे
कदाचित्
.
सन्ध्यादिकं कर्म कथं
वदामि
स्वरूपनिर्वाणमनामयोऽहम् ।। १८।।
संविद्धि मां सर्वसमाधियुक्तं
संविद्धि मां लक्ष्यविलक्ष्यमुक्तम्
.
योगं वियोगं च कथं
वदामि
स्वरूपनिर्वाणमनामयोऽहम् ।। १९।।
मूर्खोऽपि नाहं न च पण्डितोऽहं
मौनं विमौनं न च मे
कदाचित्
.
तर्कं वितर्कं च कथं
वदामि
स्वरूपनिर्वाणमनामयोऽहम् ।। २०।।
पिता च माता
च कुलं न जाति-
र्जन्मादि मृत्युर्न च मे
कदाचित्
.
स्नेहं विमोहं च कथं
वदामि
स्वरूपनिर्वाणमनामयोऽहम् ।। २१।।
अस्तं गतो नैव
सदोदितोऽहं
तेजोवितेजो न च मे
कदाचित्
.
सन्ध्यादिकं कर्म कथं
वदामि
स्वरूपनिर्वाणमनामयोऽहम् ।। २२।।
असंशयं विद्धि निराकुलं
मां
असंशयं विद्धि निरन्तरं
माम्
.
असंशयं विद्धि निरञ्जनं
मां
स्वरूपनिर्वाणमनामयोऽहम् ।। २३।।
ध्यानानि सर्वाणि परित्यजन्ति
शुभाशुभं कर्म परित्यजन्ति
.
त्यागामृतं तात पिबन्ति
धीराः
स्वरूपनिर्वाणमनामयोऽहम् ।। २४।।
विन्दति विन्दति न हि
न हि यत्र
छन्दोलक्षणं न हि
न हि तत्र .
समरसमग्नो भावितपूतः
प्रलपति तत्त्वं परमवधूतः
।। २५।।
इति चतुर्थोऽध्यायः ।। ४।।
अथ पञ्चमोध्यायः ।।
ॐ इति गदितं
गगनसमं तत्
न परापरसारविचार इति .
अविलासविलासनिराकरणं
कथमक्षरबिन्दुसमुच्चरणम् ।। १।।
इति तत्त्वमसिप्रभृतिश्रुतिभिः
प्रतिपादितमात्मनि तत्त्वमसि .
त्वमुपाधिविवर्जितसर्वसमं
किमु रोदिषि मानसि
सर्वसमम् ।। २।।
अधऊर्ध्वविवर्जितसर्वसमं
बहिरन्तरवर्जितसर्वसमम्
.
यदि चैकविवर्जितसर्वसमं
किमु रोदिषि मानसि
सर्वसमम् ।। ३।।
न हि कल्पितकल्पविचार
इति
न हि कारणकार्यविचार
इति
.
पदसन्धिविवर्जितसर्वसमं
किमु रोदिषि मानसि
सर्वसमम् ।। ४।।
न हि बोधविबोधसमाधिरिति
न हि देशविदेशसमाधिरिति
.
न हि कालविकालसमाधिरिति
किमु रोदिषि मानसि
सर्वसमम् ।। ५।।
न हि कुम्भनभो
न हि कुम्भ
इति
न हि जीववपुर्न
हि जीव इति .
न हि कारणकार्यविभाग
इति
किमु रोदिषि मानसि
सर्वसमम् ।। ६।।
इह सर्वनिरन्तरमोक्षपदं
लघुदीर्घविचारविहीन इति .
न हि वर्तुलकोणविभाग
इति
किमु रोदिषि मानसि
सर्वसमम् ।। ७।।
इह शून्यविशून्यविहीन इति
इह शुद्धविशुद्धविहीन इति .
इह सर्वविसर्वविहीन इति
किमु रोदिषि मानसि
सर्वसमम् ।। ८।।
न हि भिन्नविभिन्नविचार
इति
बहिरन्तरसन्धिविचार इति .
अरिमित्रविवर्जितसर्वसमं
किमु रोदिषि मानसि
सर्वसमम् ।। ९।।
न हि शिष्यविशिष्यस्वरूपैति
न चराचरभेदविचार इति .
इह सर्वनिरन्तरमोक्षपदं
किमु रोदिषि मानसि
सर्वसमम् ।। १०।।
ननु रूपविरूपविहीन इति
ननु भिन्नविभिन्नविहीन इति .
ननु सर्गविसर्गविहीन इति
किमु रोदिषि मानसि
सर्वसमम् ।। ११।।
न गुणागुणपाशनिबन्ध इति
मृतजीवनकर्म करोमि कथम् .
इति शुद्धनिरञ्जनसर्वसमं
किमु रोदिषि मानसि
सर्वसमम् ।। १२।।
इह भावविभावविहीन इति
इह कामविकामविहीन इति .
इह बोधतमं खलु
मोक्षसमं
किमु रोदिषि मानसि
सर्वसमम् ।। १३।।
इह तत्त्वनिरन्तरतत्त्वमिति
न हि सन्धिविसन्धिविहीन
इति
.
यदि सर्वविवर्जितसर्वसमं
किमु रोदिषि मानसि
सर्वसमम् ।। १४।।
अनिकेतकुटी परिवारसमं
इहसङ्गविसङ्गविहीनपरम्
.
इह बोधविबोधविहीनपरं
किमु रोदिषि मानसि
सर्वसमम् ।। १५।।
अविकारविकारमसत्यमिति
अविलक्षविलक्षमसत्यमिति
.
यदि केवलमात्मनि सत्यमिति
किमु रोदिषि मानसि
सर्वसमम् ।। १६।।
इह सर्वसमं खलु
जीव इति
इह सर्वनिरन्तरजीव इति .
इह केवलनिश्चलजीव इति
किमु रोदिषि मानसि
सर्वसमम् ।। १७।।
अविवेकविवेकमबोध इति
अविकल्पविकल्पमबोध इति .
यदि चैकनिरन्तरबोध इति
किमु रोदिषि मानसि
सर्वसमम् ।। १८।।
न हि मोक्षपदं
न हि बन्धपदं
न हि पुण्यपदं
न हि पापपदम् .
न हि पूर्णपदं
न हि रिक्तपदं
किमु रोदिषि मानसि
सर्वसमम् ।। १९।।
यदि वर्णविवर्णविहीनसमं
यदि कारणकार्यविहीनसमम् .
यदिभेदविभेदविहीनसमं
किमु रोदिषि मानसि
सर्वसमम् ।। २०।।
इह सर्वनिरन्तरसर्वचिते
इह केवलनिश्चलसर्वचिते .
द्विपदादिविवर्जितसर्वचिते
किमु रोदिषि मानसि
सर्वसमम् ।। २१।।
अतिसर्वनिरन्तरसर्वगतं
अतिनिर्मलनिश्चलसर्वगतम्
.
दिनरात्रिविवर्जितसर्वगतं
किमु रोदिषि मानसि
सर्वसमम् ।। २२।।
न हि बन्धविबन्धसमागमनं
न हि योगवियोगसमागमनम्
.
न हि तर्कवितर्कसमागमनं
किमु रोदिषि मानसि
सर्वसमम् ।। २३।।
इह कालविकालनिराकरणं
अणुमात्रकृशानुनिराकरणम्
.
न हि केवलसत्यनिराकरणं
किमु रोदिषि मानसि
सर्वसमम् ।। २४।।
इह देहविदेहविहीन इति
ननु स्वप्नसुषुप्तिविहीनपरम् .
अभिधानविधानविहीनपरं
किमु रोदिषि मानसि
सर्वसमम् ।। २५।।
गगनोपमशुद्धविशालसमं
अतिसर्वविवर्जितसर्वसमम्
.
गतसारविसारविकारसमं
किमु रोदिषि मानसि
सर्वसमम् ।। २६।।
इह धर्मविधर्मविरागतर-
मिह वस्तुविवस्तुविरागतरम् .
इह कामविकामविरागतरं
किमु रोदिषि मानसि
सर्वसमम् ।। २७।।
सुखदुःखविवर्जितसर्वसम-
मिह शोकविशोकविहीनपरम् .
गुरुशिष्यविवर्जिततत्त्वपरं
किमु रोदिषि मानसि
सर्वसमम् ।। २८।।
न किलाङ्कुरसारविसार इति
न चलाचलसाम्यविसाम्यमिति .
अविचारविचारविहीनमिति
किमु रोदिषि मानसि
सर्वसमम् ।। २९।।
इह सारसमुच्चयसारमिति .
कथितं निजभावविभेद इति .
विषये करणत्वमसत्यमिति
किमु रोदिषि मानसि
सर्वसमम् ।। ३०।।
बहुधा श्रुतयः प्रवदन्ति
यतो
वियदादिरिदं मृगतोयसमम् .
यदि चैकनिरन्तरसर्वसमं
किमु रोदिषि मानसि
सर्वसमम् ।। ३१।।
विन्दति विन्दति न हि
न हि यत्र
छन्दोलक्षणं न हि
न हि तत्र .
समरसमग्नो भावितपूतः
प्रलपति तत्त्वं परमवधूतः
।। ३२।।
इति पञ्चमोऽध्यायः ।। ५।।
अथ षष्ठमोऽध्यायः ।।
बहुधा श्रुतयः प्रवदन्ति
वयं
वियदादिरिदं मृगतोयसमम् .
यदि चैकनिरन्तरसर्वशिव-
मुपमेयमथोह्युपमा च कथम्
।। १।।
अविभक्तिविभक्तिविहीनपरं
ननु कार्यविकार्यविहीनपरम् .
यदि चैकनिरन्तरसर्वशिवं
यजनं च कथं
तपनं च कथम्
।। २।।
मन एव निरन्तरसर्वगतं
ह्यविशालविशालविहीनपरम्
.
मन एव निरन्तरसर्वशिवं
मनसापि कथं वचसा
च कथम् ।। ३।।
दिनरात्रिविभेदनिराकरण-
मुदितानुदितस्य निराकरणम् .
यदि चैकनिरन्तरसर्वशिवं
रविचन्द्रमसौ ज्वलनश्च कथम्
।। ४।।
गतकामविकामविभेद इति
गतचेष्टविचेष्टविभेद इति .
यदि चैकनिरन्तरसर्वशिवं
बहिरन्तरभिन्नमतिश्च कथम् ।। ५।।
यदि सारविसारविहीन इति
यदि शून्यविशून्यविहीन इति .
यदि चैकनिरन्तरसर्वशिवं
प्रथमं च कथं
चरमं च कथम्
।। ६।।
यदिभेदविभेदनिराकरणं
यदि वेदकवेद्यनिराकरणम् .
यदि चैकनिरन्तरसर्वशिवं
तृतीयं च कथं
तुरीयं च कथम्
।। ७।।
गदिताविदितं न हि
सत्यमिति
विदिताविदितं नहि सत्यमिति .
यदि चैकनिरन्तरसर्वशिवं
विषयेन्द्रियबुद्धिमनांसि कथम् ।। ८।।
गगनं पवनो न हि
सत्यमिति
धरणी दहनो न हि
सत्यमिति
.
यदि चैकनिरन्तरसर्वशिवं
जलदश्च कथं सलिलं
च कथम् ।। ९।।
यदि कल्पितलोकनिराकरणं
यदि कल्पितदेवनिराकरणम् .
यदि चैकनिरन्तरसर्वशिवं
गुणदोषविचारमतिश्च
कथम् ।। १०।।
मरणामरणं हि निराकरणं
करणाकरणं हि निराकरणम् .
यदि चैकनिरन्तरसर्वशिवं
गमनागमनं हि कथं
वदति ।। ११।।
प्रकृतिः पुरुषो न हि
भेद इति
न हि कारणकार्यविभेद
इति
.
यदि चैकनिरन्तरसर्वशिवं
पुरुषापुरुषं च कथं
वदति ।। १२।।
तृतीयं न हि
दुःखसमागमनं
न गुणाद्द्वितीयस्य समागमनम् .
यदि चैकनिरन्तरसर्वशिवं
स्थविरश्च युवा च शिशुश्च
कथम् ।। १३।।
ननु आश्रमवर्णविहीनपरं
ननु कारणकर्तृविहीनपरम् .
यदि चैकनिरन्तरसर्वशिव-
मविनष्टविनष्टमतिश्च कथम् ।। १४।।
ग्रसिताग्रसितं च वितथ्यमिति
जनिताजनितं च वितथ्यमिति
.
यदि चैकनिरन्तरसर्वशिव-
मविनाशि विनाशि कथं
हि भवेत् ।। १५।।
पुरुषापुरुषस्य विनष्टमिति
वनितावनितस्य विनष्टमिति .
यदि चैकनिरन्तरसर्वशिव-
मविनोदविनोदमतिश्च कथम् ।। १६।।
यदि मोहविषादविहीनपरो
यदि संशयशोकविहीनपरः .
यदि चैकनिरन्तरसर्वशिव-
महमेति ममेति कथं
च पुनः ।। १७।।
ननु धर्मविधर्मविनाश इति
ननु बन्धविबन्धविनाश इति .
यदि चैकनिरन्तरसर्वशिवं-
मिहदुःखविदुःखमतिश्च कथम् ।। १८।।
न हि याज्ञिकयज्ञविभाग
इति
न हुताशनवस्तुविभाग इति .
यदि चैकनिरन्तरसर्वशिवं
वद कर्मफलानि भवन्ति
कथम् ।। १९।।
ननु शोकविशोकविमुक्त इति
ननु दर्पविदर्पविमुक्त इति .
यदि चैकनिरन्तरसर्वशिवं
ननु रागविरागमतिश्च कथम्
।। २०।।
न हि मोहविमोहविकार
इति
न हि लोभविलोभविकार
इति
.
यदि चैकनिरन्तरसर्वशिवं
ह्यविवेकविवेकमतिश्च कथम् ।। २१।।
त्वमहं न हि
हन्त कदाचिदपि
कुलजातिविचारमसत्यमिति
.
अहमेव शिवः परमार्थ
इति
अभिवादनमत्र करोमि कथम्
।। २२।।
गुरुशिष्यविचारविशीर्ण इति
उपदेशविचारविशीर्ण इति .
अहमेव शिवः परमार्थ
इति
अभिवादनमत्र करोमि कथम्
।। २३।।
न हि कल्पितदेहविभाग
इति
न हि कल्पितलोकविभाग
इति
.
अहमेव शिवः परमार्थ
इति
अभिवादनमत्र करोमि कथम्
।। २४।।
सरजो विरजो न कदाचिदपि
ननु निर्मलनिश्चलशुद्ध इति .
अहमेव शिवः परमार्थ
इति
अभिवादनमत्र करोमि कथम्
।। २५।।
न हि देहविदेहविकल्प
इति
अनृतं चरितं न हि
सत्यमिति
.
अहमेव शिवः परमार्थ
इति
अभिवादनमत्र करोमि कथम्
।। २६।।
विन्दति विन्दति न हि
न हि यत्र
छन्दोलक्षणं न हि
न हि तत्र .
समरसमग्नो भावितपूतः
प्रलपति तत्त्वं परमवधूतः
।। २७।।
इति षष्ठमोऽध्यायः ।। ६।।
अथ सप्तमोऽध्यायः ।।
रथ्याकर्पटविरचितकन्थः
पुण्यापुण्यविवर्जितपन्थः
.
शून्यागारे तिष्ठति नग्नो
शुद्धनिरञ्जनसमरसमग्नः ।। १।।
लक्ष्यालक्ष्यविवर्जितलक्ष्यो
युक्तायुक्तविवर्जितदक्षः
.
केवलतत्त्वनिरञ्जनपूतो
वादविवादः कथमवधूतः ।। २।।
आशापाशविबन्धनमुक्ताः
शौचाचारविवर्जितयुक्ताः
.
एवं सर्वविवर्जितशान्त-
स्तत्त्वं शुद्धनिरञ्जनवन्तः ।। ३।।
कथमिह देहविदेहविचारः
कथमिह रागविरागविचारः .
निर्मलनिश्चलगगनाकारं
स्वयमिह तत्त्वं सहजाकारम्
।। ४।।
कथमिह तत्त्वं विन्दति
यत्र
रूपमरूपं कथमिह तत्र .
गगनाकारः परमो यत्र
विषयीकरणं कथमिह तत्र
।। ५।।
गगनाकारनिरन्तरहंस-
स्तत्त्वविशुद्धनिरञ्जनहंसः
.
एवं कथमिह भिन्नविभिन्नं
बन्धविबन्धविकारविभिन्नम् ।। ६।।
केवलतत्त्वनिरन्तरसर्वं
योगवियोगौ कथमिह गर्वम् .
एवं परमनिरन्तरसर्व-
मेवं कथमिह सारविसारम्
।। ७।।
केवलतत्त्वनिरञ्जनसर्वं
गगनाकारनिरन्तरशुद्धम्
.
एवं कथमिह सङ्गविसङ्गं
सत्यं कथमिह रङ्गविरङ्गम्
।। ८।।
योगवियोगै रहितो योगी
भोगविभोगै रहितो भोगी .
एवं चरति हि
मन्दं मन्दं
मनसा कल्पितसहजानन्दम् ।। ९।।
बोधविबोधैः सततं युक्तो
द्वैताद्वैतैः कथमिह मुक्तः .
सहजो विरजः कथमिह
योगी
शुद्धनिरञ्जनसमरसभोगी ।। १०।।
भग्नाभग्नविवर्जितभग्नो
लग्नालग्नविवर्जितलग्नः
.
एवं कथमिह सारविसारः
समरसतत्त्वं गगनाकारः ।। ११।।
सततं सर्वविवर्जितयुक्तः
सर्वं तत्त्वविवर्जितमुक्तः .
एवं कथमिह जीवितमरणं
ध्यानाध्यानैः कथमिह करणम्
।। १२।।
इन्द्रजालमिदं सर्वं यथा
मरुमरीचिका
.
अखण्डितमनाकारो वर्तते केवलः
शिवः ।। १३।।
धर्मादौ मोक्षपर्यन्तं निरीहाः
सर्वथा वयम् .
कथं रागविरागैश्च कल्पयन्ति
विपश्चितः ।। १४।।
विन्दति विन्दति न हि
न हि यत्र
छन्दोलक्षणं न हि
न हि तत्र .
समरसमग्नो भावितपूतः
प्रलपति तत्त्वं परमवधूतः
।। १५।।
इति सप्तमोऽध्यायः ।। ७।।
अथ अष्टमोऽध्यायः ।।
त्वद्यात्रया व्यापकता हता
ते
ध्यानेन चेतःपरता हता
ते
.
स्तुत्या मया वाक्परता
हता ते
क्षमस्व नित्यं त्रिविधापराधान्
।। १।।
कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः
.
अनीहो मितभुक् शान्तः
स्थिरो मच्छरणो मुनिः
।। २।।
अप्रमत्तो गभीरात्मा धृतिमान्
जितषड्गुणः
.
अमानी मानदः कल्पो
मैत्रः कारुणिकः कविः
।। ३।।
कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् .
सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः
।। ४।।
अवधूतलक्षणं वर्णैर्ज्ञातव्यं भगवत्तमैः .
वेदवर्णार्थतत्त्वज्ञैर्वेदवेदान्तवादिभिः ।। ५।।
आशापाशविनिर्मुक्त आदिमध्यान्तनिर्मलः .
आनन्दे वर्तते नित्यमकारं
तस्य लक्षणम् ।। ६।।
वासना वर्जिता येन
वक्तव्यं च निरामयम् .
वर्तमानेषु वर्तेत वकारं
तस्य लक्षणम् ।। ७।।
धूलिधूसरगात्राणि धूतचित्तो निरामयः .
धारणाध्याननिर्मुक्तो धूकारस्तस्य लक्षणम्
।। ८।।
तत्त्वचिन्ता धृता येन
चिन्ताचेष्टाविवर्जितः
.
तमोऽहंकारनिर्मुक्तस्तकारस्तस्य लक्षणम् ।। ९।।
दत्तात्रेयावधूतेन निर्मितानन्दरूपिणा .
ये पठन्ति च शृण्वन्ति
तेषां नैव पुनर्भवः
।। १०।।
इति अष्टमोऽध्यायः ।। ८।।
इति अवधूतगीता समाप्ता
।।
Comments
Post a Comment